


DURGA APADUDDHARAKA STOTRAM
श्रीदुर्गापदुद्धारकस्तोत्रं
Sharing with you a powerful strot of devi durga to ward of all kind of negativity. This strot is from SIDDHESHWARI TANTRA. By reciting this Stotra during the three junctures of the Day Sandhyas, Morning, Noon and Evening or even during one juncture Sandhya, one gets liberated from great Dangers. By reciting the full Stotra or even one Sloka of the Stotra and ever meditating on the Devi, the Devotee gets liberated from Dangers
श्रीदुर्गापदुद्धारकस्तोत्रं
Durga Apaduddharaka Stotram
नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे ।
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥
Namaste Sharannye Shive Saanukampe
Namaste Jagad-Vyaapike Vishva-Ruupe |
Namaste Jagad-Vandya-Paada-Aravinde
Namaste Jagat-Taarinni Traahi Durge ||1||
नमस्ते जगच्चिन्त्यमानस्वरूपे
नमस्ते महायोगिविज्ञानरूपे ।
नमस्ते नमस्ते सदानन्द रूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥२॥
Namaste Jagac-Cintyamaana-Svaruupe
Namaste Mahaa-Yogi-Vijnyaana-Ruupe |
Namaste Namaste Sadaa-[Aa]nanda Ruupe
Namaste Jagat-Taarinni Traahi Durge ||2||
अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥३॥
Anaathasya Diinasya Trssnna-[A]aturasya
Bhayaartasya Bhiitasya Baddhasya Jantoh |
Tvam-Ekaa Gatir-Devi Nistaara-Kartrii
Namaste Jagat-Taarinni Traahi Durge ||3||
अरण्ये रणे दारुणे शत्रुमध्ये
जले सङ्कटे राजगेहे प्रवाते ।
त्वमेका गतिर्देवि निस्तार हेतुर्
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥४॥
Arannye Ranne Daarunne Shatru-Madhye
Jale Sangkatte Raaja-Gehe Pravaate |
Tvam-Ekaa Gatir-Devi Nistaara Hetur
Namaste Jagat-Taarinni Traahi Durge ||4||
अपारे महदुस्तरेऽत्यन्तघोरे
विपत् सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥५॥
Apaare Maha-Dustare-[A]tyanta-Ghore
Vipat Saagare Majjataam Dehabhaajaam |
Tvam-Ekaa Gatir-Devi Nistaara-Naukaa
Namaste Jagat-Taarinni Traahi Durge ||5||
नमश्चण्डिके चण्डोर्दण्डलीला
समुत्खण्डिता खण्डलाशेषशत्रोः ।
त्वमेका गतिर्विघ्नसन्दोहहर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥६॥
Namash-Cannddike Cannddor-Danndda-Liilaa
Samut-Khanndditaa Khannddala-Ashessa-Shatroh |
Tvam-Ekaa Gatir-Vighna-Sandoha-Hartrii
Namaste Jagat-Taarinni Traahi Durge ||6||
त्वमेका सदाराधिता सत्यवादि_
न्यनेकाखिलाऽक्रोधना क्रोधनिष्ठा ।
इडा पिङ्ला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥७॥
Tvam-Ekaa Sadaa-[Aa]raadhitaa Satya-Vaadi_
Nya[i-A]neka-Akhilaa-Akrodhanaa Krodha-Nisstthaa |
Iddaa Pinglaa Tvam Sussumnaa Ca Naaddii
Namaste Jagat-Taarinni Traahi Durge ||7||
नमो देवि दुर्गे शिवे भीमनादे
सदासर्वसिद्धिप्रदातृस्वरूपे ।
विभूतिः सतां कालरात्रिस्वरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥८॥
Namo Devi Durge Shive Bhiima-Naade
Sadaa-Sarva-Siddhi-Pradaatr-Svaruupe |
Vibhuutih Sataam Kaalaraatri-Svaruupe
Namaste Jagat-Taarinni Traahi Durge ||8||
शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥९॥
Sharannam-Asi Suraannaam Siddha-Vidyaadharaannaam
Muni-Manuja-Pashuunaam Dasyubhis-Traasitaanaam |
Nrpati-Grha-Gataanaam Vyaadhibhih Piidditaanaam
Tvam-Asi Sharannam-Ekaa Devi Durge Prasiida ||9||
इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् ।
त्रिसन्ध्यमेकसन्ध्यं वा पठनाद्घोरसङ्कटात् ॥१०॥
Idam Stotram Mayaa Proktam-Aapad-Uddhaara-Hetukam |
Tri-Sandhyam-Eka-Sandhyam Vaa Patthanaad-Ghora-Sangkattaat ||10||
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ।
सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा ॥११॥
Mucyate Na-Atra Sandeho Bhuvi Svarge Rasaatale |
Sarvam Vaa Shlokam-Ekam Vaa Yah Patthed-Bhaktimaan Sadaa ||11||
स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् ।
पठनादस्य देवेशि किं न सिद्ध्यति भूतले ॥१२॥
Sa Sarvam Dusskrtam Tyaktvaa Praapnoti Paramam Padam |
Patthanaad-Asya Deveshi Kim Na Siddhyati Bhuutale ||12||
स्तवराजमिदं देवि संक्षेपात्कथितं मया ॥१३॥
Stava-Raajam-Idam Devi Samkssepaat-Kathitam Mayaa ||13||